A 1390-13 Muhūrtacintāmaṇi

Template:IP

Manuscript culture infobox

Filmed in: A 1390/13
Title: Muhūrtacintāmaṇi
Dimensions: 18.5 x 8.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3052
Remarks:


Reel No. A 1390/13

Inventory No. 98276

Title Muhūrtacintāmaṇi

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 18.5 x 8.5 cm

Binding Hole

Folios 7

Lines per Folio 9

Foliation figures on the verso under the abbreviation mu

Place of Deposit NAK

Accession No. 6/3052

Manuscript Features

Excerpts

Beginning

kṣite śubha na bhogamanai (!) ||

vyaya 12 lagna 1 manmatha 3 gṛheṣu jayaḥ
parivarjiteṣv aśubhanāmadharaiḥ || 72 ||

lagne yadi jīvapāpā yadi lābhe ||
karmaṇy api 10 cendrājyādhigamaḥ syāt ||
ghunabudhaśukrau caṃdro hivuke 4 vā tadvat
phalamuktaṃ sarvair munivaryaiḥ || 73 ||

ripu 6 tanu 1 nidhane 8 śūkrajīveṃdavo hy atha
vudhabhṛgujau turya 4 gehasthitau ||
madana 7 bhavanagaśvaṃ dramāvāṃvugaḥ 4
śaśisutabhṛgujāṃtargataś caṃdramāḥ || 74 || (fol. 11r1–5)

End

atha kūpāraṃbhacakram āha ||    ||

kūperkabhānmadhyagate sribhir maiḥ
svādudakaṃ pūrvadiśa stribhistribhiḥ
kṣārajalaṃ svādujalaṃ kramād bhavet
casūryabhātritrimitaiḥ śubhāśubhām || 27 ||

puṣyadhruve duharisaryyajalaiḥ sajivaiḥ
sadvāsareṇa ca kṛtaṃ sutarājadaṃ syāt ||
dvīśāśvinanakṣavasupāśiśivaiḥ
saśukair vārositastha ca gṛhaṃ dhanaṃ…… ||| (fol. 18v4–9)

Microfilm Details

Reel No. A 1390/13

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 25-08-2005